संस्कृत धातुरूप - दंश् (Samskrit Dhaturoop - daMsh)

दंश्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दशति दशतः दशन्ति
मध्यमपुरुषः दशसि दशथः दशथ
उत्तमपुरुषः दशामि दशावः दशामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ददंश ददंशतुः ददंशुः
मध्यमपुरुषः ददंशिथ, ददंष्ठ ददंशथुः ददंश
उत्तमपुरुषः ददंश ददंशिव ददंशिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दंष्टा दंष्टारौ दंष्टारः
मध्यमपुरुषः दंष्टासि दंष्टास्थः दंष्टास्थ
उत्तमपुरुषः दंष्टास्मि दंष्टास्वः दंष्टास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दङ्क्ष्यति दङ्क्ष्यतः दङ्क्ष्यन्ति
मध्यमपुरुषः दङ्क्ष्यसि दङ्क्ष्यथः दङ्क्ष्यथ
उत्तमपुरुषः दङ्क्ष्यामि दङ्क्ष्यावः दङ्क्ष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दशतात्, दशताद्, दशतु दशताम् दशन्तु
मध्यमपुरुषः दश, दशतात्, दशताद् दशतम् दशत
उत्तमपुरुषः दशानि दशाव दशाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अदशत्, अदशद् अदशताम् अदशन्
मध्यमपुरुषः अदशः अदशतम् अदशत
उत्तमपुरुषः अदशम् अदशाव अदशाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दशेत्, दशेद् दशेताम् दशेयुः
मध्यमपुरुषः दशेः दशेतम् दशेत
उत्तमपुरुषः दशेयम् दशेव दशेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दश्यात्, दश्याद् दश्यास्ताम् दश्यासुः
मध्यमपुरुषः दश्याः दश्यास्तम् दश्यास्त
उत्तमपुरुषः दश्यासम् दश्यास्व दश्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अदाङ्क्षीत्, अदाङ्क्षीद् अदांष्टाम् अदाङ्क्षुः
मध्यमपुरुषः अदाङ्क्षीः अदांष्टम् अदांष्ट
उत्तमपुरुषः अदाङ्क्षम् अदाङ्क्ष्व अदाङ्क्ष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अदङ्क्ष्यत्, अदङ्क्ष्यद् अदङ्क्ष्यताम् अदङ्क्ष्यन्
मध्यमपुरुषः अदङ्क्ष्यः अदङ्क्ष्यतम् अदङ्क्ष्यत
उत्तमपुरुषः अदङ्क्ष्यम् अदङ्क्ष्याव अदङ्क्ष्याम