#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - दंह् (Samskrit Dhaturoop - daMh)

दंह्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दंहति, दंहयति दंहतः, दंहयतः दंहन्ति, दंहयन्ति
मध्यमपुरुषः दंहयसि, दंहसि दंहथः, दंहयथः दंहथ, दंहयथ
उत्तमपुरुषः दंहयामि, दंहामि दंहयावः, दंहावः दंहयामः, दंहामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दंहयाञ्चकार, दंहयामास, दंहयाम्बभूव, ददंह दंहयाञ्चक्रतुः, दंहयामासतुः, दंहयाम्बभूवतुः, ददंहतुः दंहयाञ्चक्रुः, दंहयामासुः, दंहयाम्बभूवुः, ददंहुः
मध्यमपुरुषः दंहयाञ्चकर्थ, दंहयामासिथ, दंहयाम्बभूविथ, ददंहिथ दंहयाञ्चक्रथुः, दंहयामासथुः, दंहयाम्बभूवथुः, ददंहथुः दंहयाञ्चक्र, दंहयामास, दंहयाम्बभूव, ददंह
उत्तमपुरुषः दंहयाञ्चकर, दंहयाञ्चकार, दंहयामास, दंहयाम्बभूव, ददंह दंहयाञ्चकृव, दंहयामासिव, दंहयाम्बभूविव, ददंहिव दंहयाञ्चकृम, दंहयामासिम, दंहयाम्बभूविम, ददंहिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दंहयिता, दंहिता दंहयितारौ, दंहितारौ दंहयितारः, दंहितारः
मध्यमपुरुषः दंहयितासि, दंहितासि दंहयितास्थः, दंहितास्थः दंहयितास्थ, दंहितास्थ
उत्तमपुरुषः दंहयितास्मि, दंहितास्मि दंहयितास्वः, दंहितास्वः दंहयितास्मः, दंहितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दंहयिष्यति, दंहिष्यति दंहयिष्यतः, दंहिष्यतः दंहयिष्यन्ति, दंहिष्यन्ति
मध्यमपुरुषः दंहयिष्यसि, दंहिष्यसि दंहयिष्यथः, दंहिष्यथः दंहयिष्यथ, दंहिष्यथ
उत्तमपुरुषः दंहयिष्यामि, दंहिष्यामि दंहयिष्यावः, दंहिष्यावः दंहयिष्यामः, दंहिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दंहतात्, दंहताद्, दंहतु, दंहयतात्, दंहयताद्, दंहयतु दंहताम्, दंहयताम् दंहन्तु, दंहयन्तु
मध्यमपुरुषः दंह, दंहतात्, दंहताद्, दंहय, दंहयतात्, दंहयताद् दंहतम्, दंहयतम् दंहत, दंहयत
उत्तमपुरुषः दंहयानि, दंहानि दंहयाव, दंहाव दंहयाम, दंहाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अदंहत्, अदंहद्, अदंहयत्, अदंहयद् अदंहताम्, अदंहयताम् अदंहन्, अदंहयन्
मध्यमपुरुषः अदंहः, अदंहयः अदंहतम्, अदंहयतम् अदंहत, अदंहयत
उत्तमपुरुषः अदंहम्, अदंहयम् अदंहयाव, अदंहाव अदंहयाम, अदंहाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दंहयेत्, दंहयेद्, दंहेत्, दंहेद् दंहयेताम्, दंहेताम् दंहयेयुः, दंहेयुः
मध्यमपुरुषः दंहयेः, दंहेः दंहयेतम्, दंहेतम् दंहयेत, दंहेत
उत्तमपुरुषः दंहयेयम्, दंहेयम् दंहयेव, दंहेव दंहयेम, दंहेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दंह्यात्, दंह्याद् दंह्यास्ताम् दंह्यासुः
मध्यमपुरुषः दंह्याः दंह्यास्तम् दंह्यास्त
उत्तमपुरुषः दंह्यासम् दंह्यास्व दंह्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अदंहीत्, अदंहीद्, अददंहत्, अददंहद् अदंहिष्टाम्, अददंहताम् अदंहिषुः, अददंहन्
मध्यमपुरुषः अदंहीः, अददंहः अदंहिष्टम्, अददंहतम् अदंहिष्ट, अददंहत
उत्तमपुरुषः अदंहिषम्, अददंहम् अदंहिष्व, अददंहाव अदंहिष्म, अददंहाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अदंहयिष्यत्, अदंहयिष्यद्, अदंहिष्यत्, अदंहिष्यद् अदंहयिष्यताम्, अदंहिष्यताम् अदंहयिष्यन्, अदंहिष्यन्
मध्यमपुरुषः अदंहयिष्यः, अदंहिष्यः अदंहयिष्यतम्, अदंहिष्यतम् अदंहयिष्यत, अदंहिष्यत
उत्तमपुरुषः अदंहयिष्यम्, अदंहिष्यम् अदंहयिष्याव, अदंहिष्याव अदंहयिष्याम, अदंहिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दंहयते दंहयेते दंहयन्ते
मध्यमपुरुषः दंहयसे दंहयेथे दंहयध्वे
उत्तमपुरुषः दंहये दंहयावहे दंहयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दंहयाञ्चक्रे, दंहयामास, दंहयाम्बभूव दंहयाञ्चक्राते, दंहयामासतुः, दंहयाम्बभूवतुः दंहयाञ्चक्रिरे, दंहयामासुः, दंहयाम्बभूवुः
मध्यमपुरुषः दंहयाञ्चकृषे, दंहयामासिथ, दंहयाम्बभूविथ दंहयाञ्चक्राथे, दंहयामासथुः, दंहयाम्बभूवथुः दंहयाञ्चकृढ्वे, दंहयामास, दंहयाम्बभूव
उत्तमपुरुषः दंहयाञ्चक्रे, दंहयामास, दंहयाम्बभूव दंहयाञ्चकृवहे, दंहयामासिव, दंहयाम्बभूविव दंहयाञ्चकृमहे, दंहयामासिम, दंहयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दंहयिता दंहयितारौ दंहयितारः
मध्यमपुरुषः दंहयितासे दंहयितासाथे दंहयिताध्वे
उत्तमपुरुषः दंहयिताहे दंहयितास्वहे दंहयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दंहयिष्यते दंहयिष्येते दंहयिष्यन्ते
मध्यमपुरुषः दंहयिष्यसे दंहयिष्येथे दंहयिष्यध्वे
उत्तमपुरुषः दंहयिष्ये दंहयिष्यावहे दंहयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दंहयताम् दंहयेताम् दंहयन्ताम्
मध्यमपुरुषः दंहयस्व दंहयेथाम् दंहयध्वम्
उत्तमपुरुषः दंहयै दंहयावहै दंहयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अदंहयत अदंहयेताम् अदंहयन्त
मध्यमपुरुषः अदंहयथाः अदंहयेथाम् अदंहयध्वम्
उत्तमपुरुषः अदंहये अदंहयावहि अदंहयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दंहयेत दंहयेयाताम् दंहयेरन्
मध्यमपुरुषः दंहयेथाः दंहयेयाथाम् दंहयेध्वम्
उत्तमपुरुषः दंहयेय दंहयेवहि दंहयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दंहयिषीष्ट दंहयिषीयास्ताम् दंहयिषीरन्
मध्यमपुरुषः दंहयिषीष्ठाः दंहयिषीयास्थाम् दंहयिषीढ्वम्, दंहयिषीध्वम्
उत्तमपुरुषः दंहयिषीय दंहयिषीवहि दंहयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अददंहत अददंहेताम् अददंहन्त
मध्यमपुरुषः अददंहथाः अददंहेथाम् अददंहध्वम्
उत्तमपुरुषः अददंहे अददंहावहि अददंहामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अदंहयिष्यत अदंहयिष्येताम् अदंहयिष्यन्त
मध्यमपुरुषः अदंहयिष्यथाः अदंहयिष्येथाम् अदंहयिष्यध्वम्
उत्तमपुरुषः अदंहयिष्ये अदंहयिष्यावहि अदंहयिष्यामहि