संस्कृत धातुरूप - दक्ष् (Samskrit Dhaturoop - dakSh)

दक्ष्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दक्षते दक्षेते दक्षन्ते
मध्यमपुरुषः दक्षसे दक्षेथे दक्षध्वे
उत्तमपुरुषः दक्षे दक्षावहे दक्षामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ददक्षे ददक्षाते ददक्षिरे
मध्यमपुरुषः ददक्षिषे ददक्षाथे ददक्षिध्वे
उत्तमपुरुषः ददक्षे ददक्षिवहे ददक्षिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दक्षिता दक्षितारौ दक्षितारः
मध्यमपुरुषः दक्षितासे दक्षितासाथे दक्षिताध्वे
उत्तमपुरुषः दक्षिताहे दक्षितास्वहे दक्षितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दक्षिष्यते दक्षिष्येते दक्षिष्यन्ते
मध्यमपुरुषः दक्षिष्यसे दक्षिष्येथे दक्षिष्यध्वे
उत्तमपुरुषः दक्षिष्ये दक्षिष्यावहे दक्षिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दक्षताम् दक्षेताम् दक्षन्ताम्
मध्यमपुरुषः दक्षस्व दक्षेथाम् दक्षध्वम्
उत्तमपुरुषः दक्षै दक्षावहै दक्षामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अदक्षत अदक्षेताम् अदक्षन्त
मध्यमपुरुषः अदक्षथाः अदक्षेथाम् अदक्षध्वम्
उत्तमपुरुषः अदक्षे अदक्षावहि अदक्षामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दक्षेत दक्षेयाताम् दक्षेरन्
मध्यमपुरुषः दक्षेथाः दक्षेयाथाम् दक्षेध्वम्
उत्तमपुरुषः दक्षेय दक्षेवहि दक्षेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दक्षिषीष्ट दक्षिषीयास्ताम् दक्षिषीरन्
मध्यमपुरुषः दक्षिषीष्ठाः दक्षिषीयास्थाम् दक्षिषीध्वम्
उत्तमपुरुषः दक्षिषीय दक्षिषीवहि दक्षिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अदक्षिष्ट अदक्षिषाताम् अदक्षिषत
मध्यमपुरुषः अदक्षिष्ठाः अदक्षिषाथाम् अदक्षिध्वम्
उत्तमपुरुषः अदक्षिषि अदक्षिष्वहि अदक्षिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अदक्षिष्यत अदक्षिष्येताम् अदक्षिष्यन्त
मध्यमपुरुषः अदक्षिष्यथाः अदक्षिष्येथाम् अदक्षिष्यध्वम्
उत्तमपुरुषः अदक्षिष्ये अदक्षिष्यावहि अदक्षिष्यामहि