संस्कृत धातुरूप - दह् (Samskrit Dhaturoop - dah)

दह्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दहति दहतः दहन्ति
मध्यमपुरुषः दहसि दहथः दहथ
उत्तमपुरुषः दहामि दहावः दहामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ददाह देहतुः देहुः
मध्यमपुरुषः ददग्ध, देहिथ देहथुः देह
उत्तमपुरुषः ददह, ददाह देहिव देहिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दग्धा दग्धारौ दग्धारः
मध्यमपुरुषः दग्धासि दग्धास्थः दग्धास्थ
उत्तमपुरुषः दग्धास्मि दग्धास्वः दग्धास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धक्ष्यति धक्ष्यतः धक्ष्यन्ति
मध्यमपुरुषः धक्ष्यसि धक्ष्यथः धक्ष्यथ
उत्तमपुरुषः धक्ष्यामि धक्ष्यावः धक्ष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दहतात्, दहताद्, दहतु दहताम् दहन्तु
मध्यमपुरुषः दह, दहतात्, दहताद् दहतम् दहत
उत्तमपुरुषः दहानि दहाव दहाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अदहत्, अदहद् अदहताम् अदहन्
मध्यमपुरुषः अदहः अदहतम् अदहत
उत्तमपुरुषः अदहम् अदहाव अदहाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दहेत्, दहेद् दहेताम् दहेयुः
मध्यमपुरुषः दहेः दहेतम् दहेत
उत्तमपुरुषः दहेयम् दहेव दहेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दह्यात्, दह्याद् दह्यास्ताम् दह्यासुः
मध्यमपुरुषः दह्याः दह्यास्तम् दह्यास्त
उत्तमपुरुषः दह्यासम् दह्यास्व दह्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अधाक्षीत्, अधाक्षीद् अदाग्धाम् अधाक्षुः
मध्यमपुरुषः अधाक्षीः अदाग्धम् अदाग्ध
उत्तमपुरुषः अधाक्षम् अधाक्ष्व अधाक्ष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अधक्ष्यत्, अधक्ष्यद् अधक्ष्यताम् अधक्ष्यन्
मध्यमपुरुषः अधक्ष्यः अधक्ष्यतम् अधक्ष्यत
उत्तमपुरुषः अधक्ष्यम् अधक्ष्याव अधक्ष्याम