संस्कृत धातुरूप - दध् (Samskrit Dhaturoop - dadh)

दध्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दधते दधेते दधन्ते
मध्यमपुरुषः दधसे दधेथे दधध्वे
उत्तमपुरुषः दधे दधावहे दधामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः देधे देधाते देधिरे
मध्यमपुरुषः देधिषे देधाथे देधिध्वे
उत्तमपुरुषः देधे देधिवहे देधिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दधिता दधितारौ दधितारः
मध्यमपुरुषः दधितासे दधितासाथे दधिताध्वे
उत्तमपुरुषः दधिताहे दधितास्वहे दधितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दधिष्यते दधिष्येते दधिष्यन्ते
मध्यमपुरुषः दधिष्यसे दधिष्येथे दधिष्यध्वे
उत्तमपुरुषः दधिष्ये दधिष्यावहे दधिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दधताम् दधेताम् दधन्ताम्
मध्यमपुरुषः दधस्व दधेथाम् दधध्वम्
उत्तमपुरुषः दधै दधावहै दधामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अदधत अदधेताम् अदधन्त
मध्यमपुरुषः अदधथाः अदधेथाम् अदधध्वम्
उत्तमपुरुषः अदधे अदधावहि अदधामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दधेत दधेयाताम् दधेरन्
मध्यमपुरुषः दधेथाः दधेयाथाम् दधेध्वम्
उत्तमपुरुषः दधेय दधेवहि दधेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दधिषीष्ट दधिषीयास्ताम् दधिषीरन्
मध्यमपुरुषः दधिषीष्ठाः दधिषीयास्थाम् दधिषीध्वम्
उत्तमपुरुषः दधिषीय दधिषीवहि दधिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अदधिष्ट अदधिषाताम् अदधिषत
मध्यमपुरुषः अदधिष्ठाः अदधिषाथाम् अदधिध्वम्
उत्तमपुरुषः अदधिषि अदधिष्वहि अदधिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अदधिष्यत अदधिष्येताम् अदधिष्यन्त
मध्यमपुरुषः अदधिष्यथाः अदधिष्येथाम् अदधिष्यध्वम्
उत्तमपुरुषः अदधिष्ये अदधिष्यावहि अदधिष्यामहि