संस्कृत धातुरूप - चृत् (Samskrit Dhaturoop - chRRit)

चृत्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चृतति चृततः चृतन्ति
मध्यमपुरुषः चृतसि चृतथः चृतथ
उत्तमपुरुषः चृतामि चृतावः चृतामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चचर्त चचृततुः चचृतुः
मध्यमपुरुषः चचर्तिथ चचृतथुः चचृत
उत्तमपुरुषः चचर्त चचृतिव चचृतिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चर्तिता चर्तितारौ चर्तितारः
मध्यमपुरुषः चर्तितासि चर्तितास्थः चर्तितास्थ
उत्तमपुरुषः चर्तितास्मि चर्तितास्वः चर्तितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चर्तिष्यति, चर्त्स्यति चर्तिष्यतः, चर्त्स्यतः चर्तिष्यन्ति, चर्त्स्यन्ति
मध्यमपुरुषः चर्तिष्यसि, चर्त्स्यसि चर्तिष्यथः, चर्त्स्यथः चर्तिष्यथ, चर्त्स्यथ
उत्तमपुरुषः चर्तिष्यामि, चर्त्स्यामि चर्तिष्यावः, चर्त्स्यावः चर्तिष्यामः, चर्त्स्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चृततात्, चृतताद्, चृततु चृतताम् चृतन्तु
मध्यमपुरुषः चृत, चृततात्, चृतताद् चृततम् चृतत
उत्तमपुरुषः चृतानि चृताव चृताम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचृतत्, अचृतद् अचृतताम् अचृतन्
मध्यमपुरुषः अचृतः अचृततम् अचृतत
उत्तमपुरुषः अचृतम् अचृताव अचृताम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चृतेत्, चृतेद् चृतेताम् चृतेयुः
मध्यमपुरुषः चृतेः चृतेतम् चृतेत
उत्तमपुरुषः चृतेयम् चृतेव चृतेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चृत्यात्, चृत्याद् चृत्यास्ताम् चृत्यासुः
मध्यमपुरुषः चृत्याः चृत्यास्तम् चृत्यास्त
उत्तमपुरुषः चृत्यासम् चृत्यास्व चृत्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचर्तीत्, अचर्तीद् अचर्तिष्टाम् अचर्तिषुः
मध्यमपुरुषः अचर्तीः अचर्तिष्टम् अचर्तिष्ट
उत्तमपुरुषः अचर्तिषम् अचर्तिष्व अचर्तिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचर्तिष्यत्, अचर्तिष्यद्, अचर्त्स्यत्, अचर्त्स्यद् अचर्तिष्यताम्, अचर्त्स्यताम् अचर्तिष्यन्, अचर्त्स्यन्
मध्यमपुरुषः अचर्तिष्यः, अचर्त्स्यः अचर्तिष्यतम्, अचर्त्स्यतम् अचर्तिष्यत, अचर्त्स्यत
उत्तमपुरुषः अचर्तिष्यम्, अचर्त्स्यम् अचर्तिष्याव, अचर्त्स्याव अचर्तिष्याम, अचर्त्स्याम