#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - छम्प् (Samskrit Dhaturoop - Champ)

छम्प्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः छम्पति, छम्पयति छम्पतः, छम्पयतः छम्पन्ति, छम्पयन्ति
मध्यमपुरुषः छम्पयसि, छम्पसि छम्पथः, छम्पयथः छम्पथ, छम्पयथ
उत्तमपुरुषः छम्पयामि, छम्पामि छम्पयावः, छम्पावः छम्पयामः, छम्पामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चच्छम्प, छम्पयाञ्चकार, छम्पयामास, छम्पयाम्बभूव चच्छम्पतुः, छम्पयाञ्चक्रतुः, छम्पयामासतुः, छम्पयाम्बभूवतुः चच्छम्पुः, छम्पयाञ्चक्रुः, छम्पयामासुः, छम्पयाम्बभूवुः
मध्यमपुरुषः चच्छम्पिथ, छम्पयाञ्चकर्थ, छम्पयामासिथ, छम्पयाम्बभूविथ चच्छम्पथुः, छम्पयाञ्चक्रथुः, छम्पयामासथुः, छम्पयाम्बभूवथुः चच्छम्प, छम्पयाञ्चक्र, छम्पयामास, छम्पयाम्बभूव
उत्तमपुरुषः चच्छम्प, छम्पयाञ्चकर, छम्पयाञ्चकार, छम्पयामास, छम्पयाम्बभूव चच्छम्पिव, छम्पयाञ्चकृव, छम्पयामासिव, छम्पयाम्बभूविव चच्छम्पिम, छम्पयाञ्चकृम, छम्पयामासिम, छम्पयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः छम्पयिता, छम्पिता छम्पयितारौ, छम्पितारौ छम्पयितारः, छम्पितारः
मध्यमपुरुषः छम्पयितासि, छम्पितासि छम्पयितास्थः, छम्पितास्थः छम्पयितास्थ, छम्पितास्थ
उत्तमपुरुषः छम्पयितास्मि, छम्पितास्मि छम्पयितास्वः, छम्पितास्वः छम्पयितास्मः, छम्पितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः छम्पयिष्यति, छम्पिष्यति छम्पयिष्यतः, छम्पिष्यतः छम्पयिष्यन्ति, छम्पिष्यन्ति
मध्यमपुरुषः छम्पयिष्यसि, छम्पिष्यसि छम्पयिष्यथः, छम्पिष्यथः छम्पयिष्यथ, छम्पिष्यथ
उत्तमपुरुषः छम्पयिष्यामि, छम्पिष्यामि छम्पयिष्यावः, छम्पिष्यावः छम्पयिष्यामः, छम्पिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः छम्पतात्, छम्पताद्, छम्पतु, छम्पयतात्, छम्पयताद्, छम्पयतु छम्पताम्, छम्पयताम् छम्पन्तु, छम्पयन्तु
मध्यमपुरुषः छम्प, छम्पतात्, छम्पताद्, छम्पय, छम्पयतात्, छम्पयताद् छम्पतम्, छम्पयतम् छम्पत, छम्पयत
उत्तमपुरुषः छम्पयानि, छम्पानि छम्पयाव, छम्पाव छम्पयाम, छम्पाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अच्छम्पत्, अच्छम्पद्, अच्छम्पयत्, अच्छम्पयद् अच्छम्पताम्, अच्छम्पयताम् अच्छम्पन्, अच्छम्पयन्
मध्यमपुरुषः अच्छम्पः, अच्छम्पयः अच्छम्पतम्, अच्छम्पयतम् अच्छम्पत, अच्छम्पयत
उत्तमपुरुषः अच्छम्पम्, अच्छम्पयम् अच्छम्पयाव, अच्छम्पाव अच्छम्पयाम, अच्छम्पाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः छम्पयेत्, छम्पयेद्, छम्पेत्, छम्पेद् छम्पयेताम्, छम्पेताम् छम्पयेयुः, छम्पेयुः
मध्यमपुरुषः छम्पयेः, छम्पेः छम्पयेतम्, छम्पेतम् छम्पयेत, छम्पेत
उत्तमपुरुषः छम्पयेयम्, छम्पेयम् छम्पयेव, छम्पेव छम्पयेम, छम्पेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः छम्प्यात्, छम्प्याद् छम्प्यास्ताम् छम्प्यासुः
मध्यमपुरुषः छम्प्याः छम्प्यास्तम् छम्प्यास्त
उत्तमपुरुषः छम्प्यासम् छम्प्यास्व छम्प्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचच्छम्पत्, अचच्छम्पद्, अच्छम्पीत्, अच्छम्पीद् अचच्छम्पताम्, अच्छम्पिष्टाम् अचच्छम्पन्, अच्छम्पिषुः
मध्यमपुरुषः अचच्छम्पः, अच्छम्पीः अचच्छम्पतम्, अच्छम्पिष्टम् अचच्छम्पत, अच्छम्पिष्ट
उत्तमपुरुषः अचच्छम्पम्, अच्छम्पिषम् अचच्छम्पाव, अच्छम्पिष्व अचच्छम्पाम, अच्छम्पिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अच्छम्पयिष्यत्, अच्छम्पयिष्यद्, अच्छम्पिष्यत्, अच्छम्पिष्यद् अच्छम्पयिष्यताम्, अच्छम्पिष्यताम् अच्छम्पयिष्यन्, अच्छम्पिष्यन्
मध्यमपुरुषः अच्छम्पयिष्यः, अच्छम्पिष्यः अच्छम्पयिष्यतम्, अच्छम्पिष्यतम् अच्छम्पयिष्यत, अच्छम्पिष्यत
उत्तमपुरुषः अच्छम्पयिष्यम्, अच्छम्पिष्यम् अच्छम्पयिष्याव, अच्छम्पिष्याव अच्छम्पयिष्याम, अच्छम्पिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः छम्पयते छम्पयेते छम्पयन्ते
मध्यमपुरुषः छम्पयसे छम्पयेथे छम्पयध्वे
उत्तमपुरुषः छम्पये छम्पयावहे छम्पयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः छम्पयाञ्चक्रे, छम्पयामास, छम्पयाम्बभूव छम्पयाञ्चक्राते, छम्पयामासतुः, छम्पयाम्बभूवतुः छम्पयाञ्चक्रिरे, छम्पयामासुः, छम्पयाम्बभूवुः
मध्यमपुरुषः छम्पयाञ्चकृषे, छम्पयामासिथ, छम्पयाम्बभूविथ छम्पयाञ्चक्राथे, छम्पयामासथुः, छम्पयाम्बभूवथुः छम्पयाञ्चकृढ्वे, छम्पयामास, छम्पयाम्बभूव
उत्तमपुरुषः छम्पयाञ्चक्रे, छम्पयामास, छम्पयाम्बभूव छम्पयाञ्चकृवहे, छम्पयामासिव, छम्पयाम्बभूविव छम्पयाञ्चकृमहे, छम्पयामासिम, छम्पयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः छम्पयिता छम्पयितारौ छम्पयितारः
मध्यमपुरुषः छम्पयितासे छम्पयितासाथे छम्पयिताध्वे
उत्तमपुरुषः छम्पयिताहे छम्पयितास्वहे छम्पयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः छम्पयिष्यते छम्पयिष्येते छम्पयिष्यन्ते
मध्यमपुरुषः छम्पयिष्यसे छम्पयिष्येथे छम्पयिष्यध्वे
उत्तमपुरुषः छम्पयिष्ये छम्पयिष्यावहे छम्पयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः छम्पयताम् छम्पयेताम् छम्पयन्ताम्
मध्यमपुरुषः छम्पयस्व छम्पयेथाम् छम्पयध्वम्
उत्तमपुरुषः छम्पयै छम्पयावहै छम्पयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अच्छम्पयत अच्छम्पयेताम् अच्छम्पयन्त
मध्यमपुरुषः अच्छम्पयथाः अच्छम्पयेथाम् अच्छम्पयध्वम्
उत्तमपुरुषः अच्छम्पये अच्छम्पयावहि अच्छम्पयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः छम्पयेत छम्पयेयाताम् छम्पयेरन्
मध्यमपुरुषः छम्पयेथाः छम्पयेयाथाम् छम्पयेध्वम्
उत्तमपुरुषः छम्पयेय छम्पयेवहि छम्पयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः छम्पयिषीष्ट छम्पयिषीयास्ताम् छम्पयिषीरन्
मध्यमपुरुषः छम्पयिषीष्ठाः छम्पयिषीयास्थाम् छम्पयिषीढ्वम्, छम्पयिषीध्वम्
उत्तमपुरुषः छम्पयिषीय छम्पयिषीवहि छम्पयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचच्छम्पत अचच्छम्पेताम् अचच्छम्पन्त
मध्यमपुरुषः अचच्छम्पथाः अचच्छम्पेथाम् अचच्छम्पध्वम्
उत्तमपुरुषः अचच्छम्पे अचच्छम्पावहि अचच्छम्पामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अच्छम्पयिष्यत अच्छम्पयिष्येताम् अच्छम्पयिष्यन्त
मध्यमपुरुषः अच्छम्पयिष्यथाः अच्छम्पयिष्येथाम् अच्छम्पयिष्यध्वम्
उत्तमपुरुषः अच्छम्पयिष्ये अच्छम्पयिष्यावहि अच्छम्पयिष्यामहि