संस्कृत धातुरूप - चर् (Samskrit Dhaturoop - char)

चर्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चरति चरतः चरन्ति
मध्यमपुरुषः चरसि चरथः चरथ
उत्तमपुरुषः चरामि चरावः चरामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चचार चेरतुः चेरुः
मध्यमपुरुषः चेरिथ चेरथुः चेर
उत्तमपुरुषः चचर, चचार चेरिव चेरिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चरिता चरितारौ चरितारः
मध्यमपुरुषः चरितासि चरितास्थः चरितास्थ
उत्तमपुरुषः चरितास्मि चरितास्वः चरितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चरिष्यति चरिष्यतः चरिष्यन्ति
मध्यमपुरुषः चरिष्यसि चरिष्यथः चरिष्यथ
उत्तमपुरुषः चरिष्यामि चरिष्यावः चरिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चरतात्, चरताद्, चरतु चरताम् चरन्तु
मध्यमपुरुषः चर, चरतात्, चरताद् चरतम् चरत
उत्तमपुरुषः चराणि चराव चराम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचरत्, अचरद् अचरताम् अचरन्
मध्यमपुरुषः अचरः अचरतम् अचरत
उत्तमपुरुषः अचरम् अचराव अचराम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चरेत्, चरेद् चरेताम् चरेयुः
मध्यमपुरुषः चरेः चरेतम् चरेत
उत्तमपुरुषः चरेयम् चरेव चरेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चर्यात्, चर्याद् चर्यास्ताम् चर्यासुः
मध्यमपुरुषः चर्याः चर्यास्तम् चर्यास्त
उत्तमपुरुषः चर्यासम् चर्यास्व चर्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचारीत्, अचारीद् अचारिष्टाम् अचारिषुः
मध्यमपुरुषः अचारीः अचारिष्टम् अचारिष्ट
उत्तमपुरुषः अचारिषम् अचारिष्व अचारिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचरिष्यत्, अचरिष्यद् अचरिष्यताम् अचरिष्यन्
मध्यमपुरुषः अचरिष्यः अचरिष्यतम् अचरिष्यत
उत्तमपुरुषः अचरिष्यम् अचरिष्याव अचरिष्याम