संस्कृत धातुरूप - बृह् (Samskrit Dhaturoop - bRRih)

बृह्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बर्हति बर्हतः बर्हन्ति
मध्यमपुरुषः बर्हसि बर्हथः बर्हथ
उत्तमपुरुषः बर्हामि बर्हावः बर्हामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बबर्ह बबृहतुः बबृहुः
मध्यमपुरुषः बबर्हिथ बबृहथुः बबृह
उत्तमपुरुषः बबर्ह बबृहिव बबृहिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बर्हिता बर्हितारौ बर्हितारः
मध्यमपुरुषः बर्हितासि बर्हितास्थः बर्हितास्थ
उत्तमपुरुषः बर्हितास्मि बर्हितास्वः बर्हितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बर्हिष्यति बर्हिष्यतः बर्हिष्यन्ति
मध्यमपुरुषः बर्हिष्यसि बर्हिष्यथः बर्हिष्यथ
उत्तमपुरुषः बर्हिष्यामि बर्हिष्यावः बर्हिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बर्हतात्, बर्हताद्, बर्हतु बर्हताम् बर्हन्तु
मध्यमपुरुषः बर्ह, बर्हतात्, बर्हताद् बर्हतम् बर्हत
उत्तमपुरुषः बर्हाणि बर्हाव बर्हाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अबर्हत्, अबर्हद् अबर्हताम् अबर्हन्
मध्यमपुरुषः अबर्हः अबर्हतम् अबर्हत
उत्तमपुरुषः अबर्हम् अबर्हाव अबर्हाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बर्हेत्, बर्हेद् बर्हेताम् बर्हेयुः
मध्यमपुरुषः बर्हेः बर्हेतम् बर्हेत
उत्तमपुरुषः बर्हेयम् बर्हेव बर्हेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बृह्यात्, बृह्याद् बृह्यास्ताम् बृह्यासुः
मध्यमपुरुषः बृह्याः बृह्यास्तम् बृह्यास्त
उत्तमपुरुषः बृह्यासम् बृह्यास्व बृह्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अबर्हीत्, अबर्हीद् अबर्हिष्टाम् अबर्हिषुः
मध्यमपुरुषः अबर्हीः अबर्हिष्टम् अबर्हिष्ट
उत्तमपुरुषः अबर्हिषम् अबर्हिष्व अबर्हिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अबर्हिष्यत्, अबर्हिष्यद् अबर्हिष्यताम् अबर्हिष्यन्
मध्यमपुरुषः अबर्हिष्यः अबर्हिष्यतम् अबर्हिष्यत
उत्तमपुरुषः अबर्हिष्यम् अबर्हिष्याव अबर्हिष्याम