संस्कृत धातुरूप - भॄ (Samskrit Dhaturoop - bhRRI)

भॄ

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भृणाति भृणीतः भृणन्ति
मध्यमपुरुषः भृणासि भृणीथः भृणीथ
उत्तमपुरुषः भृणामि भृणीवः भृणीमः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बभार बभरतुः बभरुः
मध्यमपुरुषः बभरिथ बभरथुः बभर
उत्तमपुरुषः बभर, बभार बभरिव बभरिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भरिता, भरीता भरितारौ, भरीतारौ भरितारः, भरीतारः
मध्यमपुरुषः भरितासि, भरीतासि भरितास्थः, भरीतास्थः भरितास्थ, भरीतास्थ
उत्तमपुरुषः भरितास्मि, भरीतास्मि भरितास्वः, भरीतास्वः भरितास्मः, भरीतास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भरिष्यति, भरीष्यति भरिष्यतः, भरीष्यतः भरिष्यन्ति, भरीष्यन्ति
मध्यमपुरुषः भरिष्यसि, भरीष्यसि भरिष्यथः, भरीष्यथः भरिष्यथ, भरीष्यथ
उत्तमपुरुषः भरिष्यामि, भरीष्यामि भरिष्यावः, भरीष्यावः भरिष्यामः, भरीष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भृणातु, भृणीतात्, भृणीताद् भृणीताम् भृणन्तु
मध्यमपुरुषः भृणीतात्, भृणीताद्, भृणीहि भृणीतम् भृणीत
उत्तमपुरुषः भृणानि भृणाव भृणाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अभृणात्, अभृणाद् अभृणीताम् अभृणन्
मध्यमपुरुषः अभृणाः अभृणीतम् अभृणीत
उत्तमपुरुषः अभृणाम् अभृणीव अभृणीम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भृणीयात्, भृणीयाद् भृणीयाताम् भृणीयुः
मध्यमपुरुषः भृणीयाः भृणीयातम् भृणीयात
उत्तमपुरुषः भृणीयाम् भृणीयाव भृणीयाम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भूर्यात्, भूर्याद् भूर्यास्ताम् भूर्यासुः
मध्यमपुरुषः भूर्याः भूर्यास्तम् भूर्यास्त
उत्तमपुरुषः भूर्यासम् भूर्यास्व भूर्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अभारीत्, अभारीद् अभारिष्टाम् अभारिषुः
मध्यमपुरुषः अभारीः अभारिष्टम् अभारिष्ट
उत्तमपुरुषः अभारिषम् अभारिष्व अभारिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अभरिष्यत्, अभरिष्यद्, अभरीष्यत्, अभरीष्यद् अभरिष्यताम्, अभरीष्यताम् अभरिष्यन्, अभरीष्यन्
मध्यमपुरुषः अभरिष्यः, अभरीष्यः अभरिष्यतम्, अभरीष्यतम् अभरिष्यत, अभरीष्यत
उत्तमपुरुषः अभरिष्यम्, अभरीष्यम् अभरिष्याव, अभरीष्याव अभरिष्याम, अभरीष्याम