संस्कृत धातुरूप - भ्रण् (Samskrit Dhaturoop - bhraN)

भ्रण्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भ्रणति भ्रणतः भ्रणन्ति
मध्यमपुरुषः भ्रणसि भ्रणथः भ्रणथ
उत्तमपुरुषः भ्रणामि भ्रणावः भ्रणामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बभ्राण बभ्रणतुः बभ्रणुः
मध्यमपुरुषः बभ्रणिथ बभ्रणथुः बभ्रण
उत्तमपुरुषः बभ्रण, बभ्राण बभ्रणिव बभ्रणिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भ्रणिता भ्रणितारौ भ्रणितारः
मध्यमपुरुषः भ्रणितासि भ्रणितास्थः भ्रणितास्थ
उत्तमपुरुषः भ्रणितास्मि भ्रणितास्वः भ्रणितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भ्रणिष्यति भ्रणिष्यतः भ्रणिष्यन्ति
मध्यमपुरुषः भ्रणिष्यसि भ्रणिष्यथः भ्रणिष्यथ
उत्तमपुरुषः भ्रणिष्यामि भ्रणिष्यावः भ्रणिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भ्रणतात्, भ्रणताद्, भ्रणतु भ्रणताम् भ्रणन्तु
मध्यमपुरुषः भ्रण, भ्रणतात्, भ्रणताद् भ्रणतम् भ्रणत
उत्तमपुरुषः भ्रणानि भ्रणाव भ्रणाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अभ्रणत्, अभ्रणद् अभ्रणताम् अभ्रणन्
मध्यमपुरुषः अभ्रणः अभ्रणतम् अभ्रणत
उत्तमपुरुषः अभ्रणम् अभ्रणाव अभ्रणाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भ्रणेत्, भ्रणेद् भ्रणेताम् भ्रणेयुः
मध्यमपुरुषः भ्रणेः भ्रणेतम् भ्रणेत
उत्तमपुरुषः भ्रणेयम् भ्रणेव भ्रणेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भ्रण्यात्, भ्रण्याद् भ्रण्यास्ताम् भ्रण्यासुः
मध्यमपुरुषः भ्रण्याः भ्रण्यास्तम् भ्रण्यास्त
उत्तमपुरुषः भ्रण्यासम् भ्रण्यास्व भ्रण्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अभ्रणीत्, अभ्रणीद्, अभ्राणीत्, अभ्राणीद् अभ्रणिष्टाम्, अभ्राणिष्टाम् अभ्रणिषुः, अभ्राणिषुः
मध्यमपुरुषः अभ्रणीः, अभ्राणीः अभ्रणिष्टम्, अभ्राणिष्टम् अभ्रणिष्ट, अभ्राणिष्ट
उत्तमपुरुषः अभ्रणिषम्, अभ्राणिषम् अभ्रणिष्व, अभ्राणिष्व अभ्रणिष्म, अभ्राणिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अभ्रणिष्यत्, अभ्रणिष्यद् अभ्रणिष्यताम् अभ्रणिष्यन्
मध्यमपुरुषः अभ्रणिष्यः अभ्रणिष्यतम् अभ्रणिष्यत
उत्तमपुरुषः अभ्रणिष्यम् अभ्रणिष्याव अभ्रणिष्याम