संस्कृत धातुरूप - भक्ष् (Samskrit Dhaturoop - bhakSh)

भक्ष्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भक्षति भक्षतः भक्षन्ति
मध्यमपुरुषः भक्षसि भक्षथः भक्षथ
उत्तमपुरुषः भक्षामि भक्षावः भक्षामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बभक्ष बभक्षतुः बभक्षुः
मध्यमपुरुषः बभक्षिथ बभक्षथुः बभक्ष
उत्तमपुरुषः बभक्ष बभक्षिव बभक्षिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भक्षिता भक्षितारौ भक्षितारः
मध्यमपुरुषः भक्षितासि भक्षितास्थः भक्षितास्थ
उत्तमपुरुषः भक्षितास्मि भक्षितास्वः भक्षितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भक्षिष्यति भक्षिष्यतः भक्षिष्यन्ति
मध्यमपुरुषः भक्षिष्यसि भक्षिष्यथः भक्षिष्यथ
उत्तमपुरुषः भक्षिष्यामि भक्षिष्यावः भक्षिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भक्षतात्, भक्षताद्, भक्षतु भक्षताम् भक्षन्तु
मध्यमपुरुषः भक्ष, भक्षतात्, भक्षताद् भक्षतम् भक्षत
उत्तमपुरुषः भक्षाणि भक्षाव भक्षाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अभक्षत्, अभक्षद् अभक्षताम् अभक्षन्
मध्यमपुरुषः अभक्षः अभक्षतम् अभक्षत
उत्तमपुरुषः अभक्षम् अभक्षाव अभक्षाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भक्षेत्, भक्षेद् भक्षेताम् भक्षेयुः
मध्यमपुरुषः भक्षेः भक्षेतम् भक्षेत
उत्तमपुरुषः भक्षेयम् भक्षेव भक्षेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भक्ष्यात्, भक्ष्याद् भक्ष्यास्ताम् भक्ष्यासुः
मध्यमपुरुषः भक्ष्याः भक्ष्यास्तम् भक्ष्यास्त
उत्तमपुरुषः भक्ष्यासम् भक्ष्यास्व भक्ष्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अभक्षीत्, अभक्षीद् अभक्षिष्टाम् अभक्षिषुः
मध्यमपुरुषः अभक्षीः अभक्षिष्टम् अभक्षिष्ट
उत्तमपुरुषः अभक्षिषम् अभक्षिष्व अभक्षिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अभक्षिष्यत्, अभक्षिष्यद् अभक्षिष्यताम् अभक्षिष्यन्
मध्यमपुरुषः अभक्षिष्यः अभक्षिष्यतम् अभक्षिष्यत
उत्तमपुरुषः अभक्षिष्यम् अभक्षिष्याव अभक्षिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भक्षते भक्षेते भक्षन्ते
मध्यमपुरुषः भक्षसे भक्षेथे भक्षध्वे
उत्तमपुरुषः भक्षे भक्षावहे भक्षामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बभक्षे बभक्षाते बभक्षिरे
मध्यमपुरुषः बभक्षिषे बभक्षाथे बभक्षिध्वे
उत्तमपुरुषः बभक्षे बभक्षिवहे बभक्षिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भक्षिता भक्षितारौ भक्षितारः
मध्यमपुरुषः भक्षितासे भक्षितासाथे भक्षिताध्वे
उत्तमपुरुषः भक्षिताहे भक्षितास्वहे भक्षितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भक्षिष्यते भक्षिष्येते भक्षिष्यन्ते
मध्यमपुरुषः भक्षिष्यसे भक्षिष्येथे भक्षिष्यध्वे
उत्तमपुरुषः भक्षिष्ये भक्षिष्यावहे भक्षिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भक्षताम् भक्षेताम् भक्षन्ताम्
मध्यमपुरुषः भक्षस्व भक्षेथाम् भक्षध्वम्
उत्तमपुरुषः भक्षै भक्षावहै भक्षामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अभक्षत अभक्षेताम् अभक्षन्त
मध्यमपुरुषः अभक्षथाः अभक्षेथाम् अभक्षध्वम्
उत्तमपुरुषः अभक्षे अभक्षावहि अभक्षामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भक्षेत भक्षेयाताम् भक्षेरन्
मध्यमपुरुषः भक्षेथाः भक्षेयाथाम् भक्षेध्वम्
उत्तमपुरुषः भक्षेय भक्षेवहि भक्षेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भक्षिषीष्ट भक्षिषीयास्ताम् भक्षिषीरन्
मध्यमपुरुषः भक्षिषीष्ठाः भक्षिषीयास्थाम् भक्षिषीध्वम्
उत्तमपुरुषः भक्षिषीय भक्षिषीवहि भक्षिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अभक्षिष्ट अभक्षिषाताम् अभक्षिषत
मध्यमपुरुषः अभक्षिष्ठाः अभक्षिषाथाम् अभक्षिध्वम्
उत्तमपुरुषः अभक्षिषि अभक्षिष्वहि अभक्षिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अभक्षिष्यत अभक्षिष्येताम् अभक्षिष्यन्त
मध्यमपुरुषः अभक्षिष्यथाः अभक्षिष्येथाम् अभक्षिष्यध्वम्
उत्तमपुरुषः अभक्षिष्ये अभक्षिष्यावहि अभक्षिष्यामहि