संस्कृत धातुरूप - अश् (Samskrit Dhaturoop - ash)

अश्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अश्नुते अश्नुवाते अश्नुवते
मध्यमपुरुषः अश्नुषे अश्नुवाथे अश्नुध्वे
उत्तमपुरुषः अश्नुवे अश्नुवहे अश्नुमहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आनशे आनशाते आनशिरे
मध्यमपुरुषः आनक्षे, आनशिषे आनशाथे आनड्ढ्वे, आनशिध्वे
उत्तमपुरुषः आनशे आनशिवहे, आनश्वहे आनशिमहे, आनश्महे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशिता, अष्टा अशितारौ, अष्टारौ अशितारः, अष्टारः
मध्यमपुरुषः अशितासे, अष्टासे अशितासाथे, अष्टासाथे अशिताध्वे, अष्टाध्वे
उत्तमपुरुषः अशिताहे, अष्टाहे अशितास्वहे, अष्टास्वहे अशितास्महे, अष्टास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अक्ष्यते, अशिष्यते अक्ष्येते, अशिष्येते अक्ष्यन्ते, अशिष्यन्ते
मध्यमपुरुषः अक्ष्यसे, अशिष्यसे अक्ष्येथे, अशिष्येथे अक्ष्यध्वे, अशिष्यध्वे
उत्तमपुरुषः अक्ष्ये, अशिष्ये अक्ष्यावहे, अशिष्यावहे अक्ष्यामहे, अशिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अश्नुताम् अश्नुवाताम् अश्नुवताम्
मध्यमपुरुषः अश्नुष्व अश्नुवाथाम् अश्नुध्वम्
उत्तमपुरुषः अश्नवै अश्नवावहै अश्नवामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आश्नुत आश्नुवाताम् आश्नुवत
मध्यमपुरुषः आश्नुथाः आश्नुवाथाम् आश्नुध्वम्
उत्तमपुरुषः आश्नुवि आश्नुवहि आश्नुमहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अश्नुवीत अश्नुवीयाताम् अश्नुवीरन्
मध्यमपुरुषः अश्नुवीथाः अश्नुवीयाथाम् अश्नुवीध्वम्
उत्तमपुरुषः अश्नुवीय अश्नुवीवहि अश्नुवीमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अक्षीष्ट, अशिषीष्ट अक्षीयास्ताम्, अशिषीयास्ताम् अक्षीरन्, अशिषीरन्
मध्यमपुरुषः अक्षीष्ठाः, अशिषीष्ठाः अक्षीयास्थाम्, अशिषीयास्थाम् अक्षीध्वम्, अशिषीध्वम्
उत्तमपुरुषः अक्षीय, अशिषीय अक्षीवहि, अशिषीवहि अक्षीमहि, अशिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आशिष्ट, आष्ट आक्षाताम्, आशिषाताम् आक्षत, आशिषत
मध्यमपुरुषः आशिष्ठाः, आष्ठाः आक्षाथाम्, आशिषाथाम् आड्ढ्वम्, आशिध्वम्
उत्तमपुरुषः आक्षि, आशिषि आक्ष्वहि, आशिष्वहि आक्ष्महि, आशिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आक्ष्यत, आशिष्यत आक्ष्येताम्, आशिष्येताम् आक्ष्यन्त, आशिष्यन्त
मध्यमपुरुषः आक्ष्यथाः, आशिष्यथाः आक्ष्येथाम्, आशिष्येथाम् आक्ष्यध्वम्, आशिष्यध्वम्
उत्तमपुरुषः आक्ष्ये, आशिष्ये आक्ष्यावहि, आशिष्यावहि आक्ष्यामहि, आशिष्यामहि