संस्कृत धातुरूप - अण्ट् (Samskrit Dhaturoop - aNT)

अण्ट्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अण्टते अण्टेते अण्टन्ते
मध्यमपुरुषः अण्टसे अण्टेथे अण्टध्वे
उत्तमपुरुषः अण्टे अण्टावहे अण्टामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आनण्टे आनण्टाते आनण्टिरे
मध्यमपुरुषः आनण्टिषे आनण्टाथे आनण्टिध्वे
उत्तमपुरुषः आनण्टे आनण्टिवहे आनण्टिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अण्टिता अण्टितारौ अण्टितारः
मध्यमपुरुषः अण्टितासे अण्टितासाथे अण्टिताध्वे
उत्तमपुरुषः अण्टिताहे अण्टितास्वहे अण्टितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अण्टिष्यते अण्टिष्येते अण्टिष्यन्ते
मध्यमपुरुषः अण्टिष्यसे अण्टिष्येथे अण्टिष्यध्वे
उत्तमपुरुषः अण्टिष्ये अण्टिष्यावहे अण्टिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अण्टताम् अण्टेताम् अण्टन्ताम्
मध्यमपुरुषः अण्टस्व अण्टेथाम् अण्टध्वम्
उत्तमपुरुषः अण्टै अण्टावहै अण्टामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आण्टत आण्टेताम् आण्टन्त
मध्यमपुरुषः आण्टथाः आण्टेथाम् आण्टध्वम्
उत्तमपुरुषः आण्टे आण्टावहि आण्टामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अण्टेत अण्टेयाताम् अण्टेरन्
मध्यमपुरुषः अण्टेथाः अण्टेयाथाम् अण्टेध्वम्
उत्तमपुरुषः अण्टेय अण्टेवहि अण्टेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अण्टिषीष्ट अण्टिषीयास्ताम् अण्टिषीरन्
मध्यमपुरुषः अण्टिषीष्ठाः अण्टिषीयास्थाम् अण्टिषीध्वम्
उत्तमपुरुषः अण्टिषीय अण्टिषीवहि अण्टिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आण्टिष्ट आण्टिषाताम् आण्टिषत
मध्यमपुरुषः आण्टिष्ठाः आण्टिषाथाम् आण्टिध्वम्
उत्तमपुरुषः आण्टिषि आण्टिष्वहि आण्टिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आण्टिष्यत आण्टिष्येताम् आण्टिष्यन्त
मध्यमपुरुषः आण्टिष्यथाः आण्टिष्येथाम् आण्टिष्यध्वम्
उत्तमपुरुषः आण्टिष्ये आण्टिष्यावहि आण्टिष्यामहि