संस्कृत धातुरूप - अक्ष् (Samskrit Dhaturoop - akSh)

अक्ष्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अक्षति, अक्ष्णोति अक्षतः, अक्ष्णुतः अक्षन्ति, अक्ष्णुवन्ति
मध्यमपुरुषः अक्षसि, अक्ष्णोषि अक्षथः, अक्ष्णुथः अक्षथ, अक्ष्णुथ
उत्तमपुरुषः अक्षामि, अक्ष्णोमि अक्षावः, अक्ष्णुवः अक्षामः, अक्ष्णुमः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आनक्ष आनक्षतुः आनक्षुः
मध्यमपुरुषः आनक्षिथ, आनष्ठ आनक्षथुः आनक्ष
उत्तमपुरुषः आनक्ष आनक्षिव, आनक्ष्व आनक्षिम, आनक्ष्म

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अक्षिता, अष्टा अक्षितारौ, अष्टारौ अक्षितारः, अष्टारः
मध्यमपुरुषः अक्षितासि, अष्टासि अक्षितास्थः, अष्टास्थः अक्षितास्थ, अष्टास्थ
उत्तमपुरुषः अक्षितास्मि, अष्टास्मि अक्षितास्वः, अष्टास्वः अक्षितास्मः, अष्टास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अक्षिष्यति, अक्ष्यति अक्षिष्यतः, अक्ष्यतः अक्षिष्यन्ति, अक्ष्यन्ति
मध्यमपुरुषः अक्षिष्यसि, अक्ष्यसि अक्षिष्यथः, अक्ष्यथः अक्षिष्यथ, अक्ष्यथ
उत्तमपुरुषः अक्षिष्यामि, अक्ष्यामि अक्षिष्यावः, अक्ष्यावः अक्षिष्यामः, अक्ष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अक्षतात्, अक्षताद्, अक्षतु, अक्ष्णुतात्, अक्ष्णुताद्, अक्ष्णोतु अक्षताम्, अक्ष्णुताम् अक्षन्तु, अक्ष्णुवन्तु
मध्यमपुरुषः अक्ष, अक्षतात्, अक्षताद्, अक्ष्णुतात्, अक्ष्णुताद्, अक्ष्णुहि अक्षतम्, अक्ष्णुतम् अक्षत, अक्ष्णुत
उत्तमपुरुषः अक्षाणि, अक्ष्णवानि अक्षाव, अक्ष्णवाव अक्षाम, अक्ष्णवाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आक्षत्, आक्षद्, आक्ष्णोत्, आक्ष्णोद् आक्षताम्, आक्ष्णुताम् आक्षन्, आक्ष्णुवन्
मध्यमपुरुषः आक्षः, आक्ष्णोः आक्षतम्, आक्ष्णुतम् आक्षत, आक्ष्णुत
उत्तमपुरुषः आक्षम्, आक्ष्णवम् आक्षाव, आक्ष्णुव आक्षाम, आक्ष्णुम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अक्षेत्, अक्षेद्, अक्ष्णुयात्, अक्ष्णुयाद् अक्षेताम्, अक्ष्णुयाताम् अक्षेयुः, अक्ष्णुयुः
मध्यमपुरुषः अक्षेः, अक्ष्णुयाः अक्षेतम्, अक्ष्णुयातम् अक्षेत, अक्ष्णुयात
उत्तमपुरुषः अक्षेयम्, अक्ष्णुयाम् अक्षेव, अक्ष्णुयाव अक्षेम, अक्ष्णुयाम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अक्ष्यात्, अक्ष्याद् अक्ष्यास्ताम् अक्ष्यासुः
मध्यमपुरुषः अक्ष्याः अक्ष्यास्तम् अक्ष्यास्त
उत्तमपुरुषः अक्ष्यासम् अक्ष्यास्व अक्ष्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आक्षीत्, आक्षीद् आक्षिष्टाम्, आष्टाम् आक्षिषुः, आक्षुः
मध्यमपुरुषः आक्षीः आक्षिष्टम्, आष्टम् आक्षिष्ट, आष्ट
उत्तमपुरुषः आक्षम्, आक्षिषम् आक्षिष्व, आक्ष्व आक्षिष्म, आक्ष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आक्षिष्यत्, आक्षिष्यद्, आक्ष्यत्, आक्ष्यद् आक्षिष्यताम्, आक्ष्यताम् आक्षिष्यन्, आक्ष्यन्
मध्यमपुरुषः आक्षिष्यः, आक्ष्यः आक्षिष्यतम्, आक्ष्यतम् आक्षिष्यत, आक्ष्यत
उत्तमपुरुषः आक्षिष्यम्, आक्ष्यम् आक्षिष्याव, आक्ष्याव आक्षिष्याम, आक्ष्याम