संस्कृत धातुरूप - अज् (Samskrit Dhaturoop - aj)

अज्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजति अजतः अजन्ति
मध्यमपुरुषः अजसि अजथः अजथ
उत्तमपुरुषः अजामि अजावः अजामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः विवाय विव्यतुः विव्युः
मध्यमपुरुषः आजिथ, विवयिथ, विवेथ विव्यथुः विव्य
उत्तमपुरुषः विवय, विवाय आजिव, विव्यिव आजिम, विव्यिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजिता, वेता अजितारौ, वेतारौ अजितारः, वेतारः
मध्यमपुरुषः अजितासि, वेतासि अजितास्थः, वेतास्थः अजितास्थ, वेतास्थ
उत्तमपुरुषः अजितास्मि, वेतास्मि अजितास्वः, वेतास्वः अजितास्मः, वेतास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजिष्यति, वेष्यति अजिष्यतः, वेष्यतः अजिष्यन्ति, वेष्यन्ति
मध्यमपुरुषः अजिष्यसि, वेष्यसि अजिष्यथः, वेष्यथः अजिष्यथ, वेष्यथ
उत्तमपुरुषः अजिष्यामि, वेष्यामि अजिष्यावः, वेष्यावः अजिष्यामः, वेष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजतात्, अजताद्, अजतु अजताम् अजन्तु
मध्यमपुरुषः अज, अजतात्, अजताद् अजतम् अजत
उत्तमपुरुषः अजानि अजाव अजाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आजत्, आजद् आजताम् आजन्
मध्यमपुरुषः आजः आजतम् आजत
उत्तमपुरुषः आजम् आजाव आजाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजेत्, अजेद् अजेताम् अजेयुः
मध्यमपुरुषः अजेः अजेतम् अजेत
उत्तमपुरुषः अजेयम् अजेव अजेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वीयात्, वीयाद् वीयास्ताम् वीयासुः
मध्यमपुरुषः वीयाः वीयास्तम् वीयास्त
उत्तमपुरुषः वीयासम् वीयास्व वीयास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवैषीत्, अवैषीद्, आजीत्, आजीद् अवैष्टाम्, आजिष्टाम् अवैषुः, आजिषुः
मध्यमपुरुषः अवैषीः, आजीः अवैष्टम्, आजिष्टम् अवैष्ट, आजिष्ट
उत्तमपुरुषः अवैषम्, आजिषम् अवैष्व, आजिष्व अवैष्म, आजिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवेष्यत्, अवेष्यद्, आजिष्यत्, आजिष्यद् अवेष्यताम्, आजिष्यताम् अवेष्यन्, आजिष्यन्
मध्यमपुरुषः अवेष्यः, आजिष्यः अवेष्यतम्, आजिष्यतम् अवेष्यत, आजिष्यत
उत्तमपुरुषः अवेष्यम्, आजिष्यम् अवेष्याव, आजिष्याव अवेष्याम, आजिष्याम