संस्कृत धातुरूप - आप् (Samskrit Dhaturoop - Ap)

आप्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आप्नोति आप्नुतः आप्नुवन्ति
मध्यमपुरुषः आप्नोषि आप्नुथः आप्नुथ
उत्तमपुरुषः आप्नोमि आप्नुवः आप्नुमः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आप आपतुः आपुः
मध्यमपुरुषः आपिथ आपथुः आप
उत्तमपुरुषः आप आपिव आपिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आप्ता आप्तारौ आप्तारः
मध्यमपुरुषः आप्तासि आप्तास्थः आप्तास्थ
उत्तमपुरुषः आप्तास्मि आप्तास्वः आप्तास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आप्स्यति आप्स्यतः आप्स्यन्ति
मध्यमपुरुषः आप्स्यसि आप्स्यथः आप्स्यथ
उत्तमपुरुषः आप्स्यामि आप्स्यावः आप्स्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आप्नुतात्, आप्नुताद्, आप्नोतु आप्नुताम् आप्नुवन्तु
मध्यमपुरुषः आप्नुतात्, आप्नुताद्, आप्नुहि आप्नुतम् आप्नुत
उत्तमपुरुषः आप्नवानि आप्नवाव आप्नवाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आप्नोत्, आप्नोद् आप्नुताम् आप्नुवन्
मध्यमपुरुषः आप्नोः आप्नुतम् आप्नुत
उत्तमपुरुषः आप्नवम् आप्नुव आप्नुम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आप्नुयात्, आप्नुयाद् आप्नुयाताम् आप्नुयुः
मध्यमपुरुषः आप्नुयाः आप्नुयातम् आप्नुयात
उत्तमपुरुषः आप्नुयाम् आप्नुयाव आप्नुयाम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आप्यात्, आप्याद् आप्यास्ताम् आप्यासुः
मध्यमपुरुषः आप्याः आप्यास्तम् आप्यास्त
उत्तमपुरुषः आप्यासम् आप्यास्व आप्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आपत्, आपद् आपताम् आपन्
मध्यमपुरुषः आपः आपतम् आपत
उत्तमपुरुषः आपम् आपाव आपाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आप्स्यत्, आप्स्यद् आप्स्यताम् आप्स्यन्
मध्यमपुरुषः आप्स्यः आप्स्यतम् आप्स्यत
उत्तमपुरुषः आप्स्यम् आप्स्याव आप्स्याम