संस्कृत शब्द हे तपस्विनि का अर्थ (Meaning of Samskrit word he tapasvini)
हे तपस्विनि
वर्णविच्छेदः – ह् + ए + + त् + अ + प् + अ + स् + व् + इ + न् + इ
- हे तपस्विनि! किं क्रियार्थं पूजोपकरणं वर्तते, स्नानार्थं जलं सुलभम्, भोजनार्थं फलं वर्तते?
- हे तपस्विनि! ते साधनानि किं कुर्वन्ति, यानि आत्मनं उन्नयन्ति?
- हे तपस्विनि! तव तपस्यायाः फलम् किं अस्ति, मोक्षाय वा?
हिन्दी में अर्थ
हे तपस्या करने वाली
Meaning in English
O (female) ascetic

