notification icon 0
Notifications
share icon Share
संस्कृत शब्द​ हे तपस्विनि का अर्थ (Meaning of Samskrit word he tapasvini)

हे तपस्विनि

वर्णविच्छेदः – ह् + ए + + त् + अ + प् + अ + स् + व् + इ + न् + इ
एकवचनम् स्त्रीलिङ्गम् सम्बोधनम्
  • हे तपस्विनि! किं क्रियार्थं पूजोपकरणं वर्तते, स्नानार्थं जलं सुलभम्, भोजनार्थं फलं वर्तते?
  • हे तपस्विनि! ते साधनानि किं कुर्वन्ति, यानि आत्मनं उन्नयन्ति?
  • हे तपस्विनि! तव तपस्यायाः फलम् किं अस्ति, मोक्षाय वा?

हिन्दी में अर्थ​

हे तपस्या करने वाली

Meaning in English

O (female) ascetic

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)